JANANYACHARYA INDOLOGICAL RESEARCH FOUNDATION Melkote

वेदार्थसङ्ग्रह:

शेमुषी - प्रसारणम् १

श्रीभगवद्रामानुजविरचितः

 
वेदार्थसङ्ग्रह:

Ayee Narasimha Sreesanudasan
[Click for Next page]

वेदार्थसङ्ग्रह:

EDITION  
SERIES 
SERIES TITLE
SERIES No
DESCRIPTION
 
LANGUAGE
SUBJECT
PUBLISHER
  
AUDIO

FEBRUARY 2017
SHEMUSHI
VEDARTHA SANGRAHA
01
CELEBRATING SRI RAMANUJA SAHASRABDHI MAHOTSAVAM 
TEXT-SANSKRIT , RENDERING TAMIL
HINDUISM * SRIVAISHNAVISM
JANANYACHARYA INDOLOGICAL RESEARCH FOUNDATION, MELKOTE 571 431 
AYEE NARASIMHAN


FOR SPONSORING A PRINT PUBLICATION
Kindly write to -
   JANANYACHARYA INDOLOGICAL RESEARCH FOUNDATION
   AYEE THIRUMALIGE, MELKOTE 571 431, KARNATAKA INDIA 
 
Email : ayeenarasimhan@gmail.com
www.srivaishnavan.com


All contributions or offerings may be sent to the above bank account, kindly share the transfer details by email to info@srivaishnavan.com

वेदार्थसङ्ग्रह:

Sreeh: || 
Srimathe Ramanujaya Namaha || 
Sri Jananyacharya Mathru Gurave Namaha || 
Srimad Varavaramunaye Namaha ||

As announced earlier, commemorating Swami Ramanujacharya 1000th Thirunaksatra Mahotsavam, with the grace of Acharya, I have initiated a kinchith contribution by proposing to present Video-books, documenting literature gifted by our poorvacharyas, In this Video-book, I present to you Vedartha Sangraha of Acharya Ramanuja to encourage all to experience the tenets as exposed by our poorvacharyas; This Video-ebook is a combination of original text with corresponding lectures rendered in Tamil.

Further in the future we shall experience many more texts of poorvacharyas.

Dasanudasan
Ayee Narasimhan
FEBRUARY 2017, Melkote

वेदार्थसङ्ग्रह:

॥ श्रीरस्तु ॥ 

॥ श्रीमते रामानुजाय नमः॥ 

श्रीभगवद्रामानुजविरचितः उपनिषदर्थसङ्ग्राहकः

वेदार्थसङ्ग्रह:

(प्रवेशम्)

वेदार्थसङ्ग्रह:


(मङ्गलाचरणम्) 

अशेषचिदचिद्वस्तुशेषिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नम: ॥ १॥

परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति, तत् परोपाध्यालीढं विवशमशुभस्यास्पदमिति ।
 श्रुतिन्यायापेतं जगति विततं मोहनमिदं तमो येनापास्तं स हि विजयते यामुनमुनि: ॥२॥

 

वेदार्थसङ्ग्रह:

(स्वसिद्धान्तार्थसारः)
 अशेष जगद्धितानुशासन श्रुतिनिकरशिरसि समधिगतोऽयमर्थ:| जीवपरमात्मयाथात्म्यज्ञान-पूर्वक-वर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रिय: तत्प्राप्तिफल:।
जीव-परमात्म-याथात्म्य-ज्ञान-पूर्वक वर्णाश्रमधर्मेतिकर्तव्यताक परमपुरुषचरणयुगल ध्यानार्चन-प्रणामादि-रत्यर्थप्रिय:- तत्प्राप्तिफल:।

अस्य जीवात्मनोऽनाद्यविद्या सञ्चितपुण्यपापरूप कर्मप्रवाहहेतुक, ब्रह्मादि सुर-नर-तिर्यक्- स्थावरात्मक, चतुर्विध-देहप्रवेशकृत तत्तदात्माभिमान जनितावर्जनीय, भव-भय-विध्वंसनाय, देहातिरिक्तात्म स्वरूपतत्स्वभाव-तदन्तर्यामि-परमात्म-स्वरूपतत्स्वभाव-तदुपासन-तत्फलभूतात्मस्वरूपाविर्भावपूर्वक- अनवधिकातिशयानन्द-ब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम् |देहातिरिक्तात्म स्वरूपतत्स्वभाव-तदन्तर्यामिपरमात्मस्वरूपतत्स्वभाव-तदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वक- अनवधिकातिशयानन्द-ब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम् - तत्त्वमसि (छा.उ.६.८.४)| अयमात्मा ब्रह्म (बृ.उ.६.४.५)। य आत्मनि तिष्ठन्नात्मनोऽन्तरो, यमात्मा न वेद, यस्यात्मा शरीरं, य आत्मानमन्तरो यमयति, स त आत्मान्तर्याम्यमृत: (बृ.उ.मा.पा.५.७.२६) । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबा.उ.७) । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, यज्ञेन दानेन तपसानाशकेन (बृ.उ.6.4.22) । ब्रह्मविदाप्नोति परम् (तै.उ.आ.1.1) । तमेवं विद्वानमृत इह भवति, नान्य: पन्था अयनाय विद्यते (तै.आ.पु.३.१२.१७) इत्यादिकम् ।

To access the complete Video book, kindly Subscribehere

वेदार्थसङ्ग्रह:


Email : ayeenarasimhan@gmail.com
 
www.srivaishnavan.com