JANANYACHARYA INDOLOGICAL RESEARCH FOUNDATION Melkote

vēdārthasaṅgraha:

śēmuṣī - prasāraṇam 1

 śrībhagavadrāmānujaviracitaḥ

 vēdārthasaṅgraha:

Ayee Narasimha Sreesanudasan
[Click for Next page]

vēdārthasaṅgraha:

EDITION  
SERIES 
SERIES TITLE
SERIES No
DESCRIPTION
 
LANGUAGE
SUBJECT
PUBLISHER
  
AUDIO

FEBRUARY 2017
SHEMUSHI
VEDARTHA SANGRAHA
01
CELEBRATING SRI RAMANUJA SAHASRABDHI MAHOTSAVAM 
TEXT-ROMAN , RENDERING TAMIL
HINDUISM * SRIVAISHNAVISM
JANANYACHARYA INDOLOGICAL RESEARCH FOUNDATION, MELKOTE 571 431 
AYEE NARASIMHAN


FOR SPONSORING A PRINT PUBLICATION
Kindly write to -
   JANANYACHARYA INDOLOGICAL RESEARCH FOUNDATION
   AYEE THIRUMALIGE, MELKOTE 571 431, KARNATAKA INDIA 
 
Email : ayeenarasimhan@gmail.com
www.srivaishnavan.com


All contributions or offerings may be sent to the above bank account, kindly share the transfer details by email to info@srivaishnavan.com

vēdārthasaṅgraha:

Sreeh: || 
Srimathe Ramanujaya Namaha || 
Sri Jananyacharya Mathru Gurave Namaha || 
Srimad Varavaramunaye Namaha ||

As announced earlier, commemorating Swami Ramanujacharya 1000th Thirunaksatra Mahotsavam, with the grace of Acharya, I have initiated a kinchith contribution by proposing to present Video-books, documenting literature gifted by our poorvacharyas, In this Video-book, I present to you Vedartha Sangraha of Acharya Ramanuja to encourage all to experience the tenets as exposed by our poorvacharyas. This Video-ebook is a combination of original text with corresponding lectures rendered in Tamil.

Further in the future we shall experience many more texts of poorvacharyas.

Dasanudasan
Ayee Narasimhan
FEBRUARY 2017, Melkote

vēdārthasaṅgraha:

॥ śrīrastu ॥ 

॥ śrīmatē rāmānujāya namaḥ ॥ 

śrībhagavadrāmānujaviracitaḥ upaniṣadarthasaṅgrāhakaḥ 

vēdārthasaṅgraha

(pravēśam)

vēdārthasaṅgraha:

(maṅgalācaraṇam) 

aśēṣacidacidvastuśēṣiṇē śēṣaśāyinē . nirmalānantakalyāṇanidhayē viṣṇavē nama: . 1. 

paraṃ brahmaivājñaṃ bhramaparigataṃ saṃsarati, tat parōpādhyālīḍhaṃ vivaśamaśubhasyāspadamiti . śrutinyāyāpētaṃ jagati vitataṃ mōhanamidaṃ tamō yēnāpāstaṃ sa hi vijayatē yāmunamuni: .2.


vēdārthasaṅgraha:

(svasiddhāntārthasāraḥ)
  aśēṣa jagaddhitānuśāsana śrutinikaraśirasi samadhigatōäyamartha:| jīvaparamātmayāthātmyajñāna-pūrvaka-varṇāśramadharmētikartavyatākaparamapuruṣacaraṇayugaladhyānārcanapraṇāmādiratyarthapriya: tatprāptiphala:. jīva-paramātma-yāthātmya-jñāna-pūrvaka varṇāśramadharmētikartavyatāka paramapuruṣacaraṇayugala dhyānārcana-praṇāmādi-ratyarthapriya:- tatprāptiphala:.
  
asya jīvātmanōänādyavidyā sañcitapuṇyapāparūpa karmapravāhahētuka, brahmādi sura-nara-tiryak- sthāvarātmaka, caturvidha-dēhapravēśakṛta tattadātmābhimāna janitāvarjanīya, bhava-bhaya-vidhvaṃsanāya, dēhātiriktātma svarūpatatsvabhāva-tadantaryāmi-paramātma-svarūpatatsvabhāva-tadupāsana-tatphalabhūtātmasvarūpāvirbhāvapūrvaka- anavadhikātiśayānanda-brahmānubhavajñāpanē pravṛttaṃ hi vēdāntavākyajātam |dēhātiriktātma svarūpatatsvabhāva-tadantaryāmiparamātmasvarūpatatsvabhāva-tadupāsanatatphalabhūtātmasvarūpāvirbhāvapūrvaka- anavadhikātiśayānanda-brahmānubhavajñāpanē pravṛttaṃ hi vēdāntavākyajātam - tattvamasi (chā.u.6.8.4)| ayamātmā brahma (bṛ.u.6.4.5). ya ātmani tiṣṭhannātmanōäntarō, yamātmā na vēda, yasyātmā śarīraṃ, ya ātmānamantarō yamayati, sa ta ātmāntaryāmyamṛta: (bṛ.u.mā.pā.5.7.26) . ēṣa sarvabhūtāntarātmāäpahatapāpmā divyō dēva ēkō nārāyaṇa: (subā.u.7) . tamētaṃ vēdānuvacanēna brāhmaṇā vividiṣanti, yajñēna dānēna tapasānāśakēna (bṛ.u.6.4.22) . brahmavidāpnōti param (tai.u.ā.1.1) . tamēvaṃ vidvānamṛta iha bhavati, nānya: panthā ayanāya vidyatē (tai.ā.pu.3.12.17) ityādikam .

To access the complete Video book, kindly Subscribehere

vēdārthasaṅgraha:


Email : ayeenarasimhan@gmail.com
 
www.srivaishnavan.com